SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ પંચસૂત્ર બીજું સૂત્ર संबोध(=शन) पामेला मारित भगवाने छ. આ પ્રમાણે બરોબર વિચાર કરીને પ્રસ્તુત ધર્મસ્થાનોથી અવિરુદ્ધ વિવિધ આચારો વિષે શાસ્ત્રોક્ત વિધિથી સમ્યક પ્રવૃત્તિ કરે. શાસ્ત્રોક્ત વિધિથી આચારોમાં સમ્યક પ્રવૃત્તિ ભાવમંગળ છે. કારણ કે તેનાથી પ્રસ્તુત આચારોની સિદ્ધિ થાય છે. ३४. तहा जागरिज्ज धम्मजागरिआए, १. को मम कालो ? २. किमअस्स उचिअं? ३. असारा विसया, णिअमगामिणो, विरसावसाणा । ४. भीसणो मच्चू, सव्वाभावकारी, अविनायागमणो, अणिवारणिज्जो पुणो पुणोऽणुबंधी । ५. धम्मो एअस्स ओसहं, एगंतविसुद्धो, महापुरिससेविओ, सव्वहिअकारी, निरइआरो परमाणंदहेऊ ॥६. नमो इमस्स धम्मस्स। नमो एअधम्मपगासगाणं । नमो एअधम्मपालगाणं । नमो एअधम्मपरूवगाणं । नमो एअधम्मपवज्जगाणं । ७. इच्छामि अहमिणं धम्म पडिवज्जित्तए, सम्मं मणवयणकायजोगेहिं । ८. होउ ममेअं कल्लाणं, परमकल्लाणाणं जिणाणमणुभावओ । ९. सुप्पणिहाणमेवं चिंतिज्जा पुणो पुणो, १०. एअधम्मजुत्ताणमववायकारी सिआ । पहाणं मोहच्छेअणमेअं । ३४ तथा जागृयात् भावनिद्राविरहेण, धर्मजागरया तत्त्वालोचनरूपया। को मम कालः ? वयोऽवस्थारूपः । किमेतस्योचितं ? धर्माद्यनुष्ठानम् । 'असारा विषयाः' तुच्छाः शब्दादयो, 'नियमगामिनो' वियोगान्ताः, 'विरसावसानाः' परिणामदारुणाः । तथा भयानको मृत्युः, महाभयजननः । सर्वाभावकारी तत्साध्यार्थक्रियाऽभावात् । अविज्ञातागमनः, अदृश्यस्वभावत्वान्मृत्योः । अनिवारणीयः स्वजनादिबलेन । पुनः पुनरनुबन्धी, अनेकयोनिभा
SR No.023399
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2004
Total Pages194
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy