SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्र०, द्वि० तस्थिवत् दू तस्थुषी , प्र० द्वि० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । ष० स० संबो० то तस्थिवांसि शेषं तृतीयादौ 'तरिथवस्' शब्दवत् । एवम् - जग्मिवस्, जघ्निवस् पेचिवस्, शेकिवस् आदयः ॥ सन्तो विशेषणरूपः पुंलिङ्गो " बभूवस्” शब्दः । बभूवांसौ बभूवांसः बभूवुषः बभूवद्भिः बभूवद्भ्यः बभूवान् बभूवांसम् बभूवुषण बभूवुषे बभूवुषः "" बभूवुषि हे बभूवान् > "" बभूवद्भ्याम् प्र०, द्वि० बभूवत्, द् "" "" बभूवुषोः 95 बांस स्त्रीलिङ्गः । बभूवुषी शेषं 'नदी' शब्दवत् । बभूवुष्यौ नपुंसकलिङ्गः । बभूवुषी शेषं तृतीयादौ 'बभूवस्' शब्दवत् । [१८९] 99 बभूवुषाम् बभूवत्सु हे बभूवांसः बभूवुष्यः बभूवांसि
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy