SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [१८८ ] प्र० : प्र० : प्र०, द्वि० सुमनः द्वि० तृ० : च० पं० प० : स० स्यादिशब्दसमुच्चयः । सन्तो विशेषणरूपः पुंलिङ्गः "सुमनस्" शब्दः । संबो० प्र० सुमनाः सुमनसौ सुमनसः शेषं द्वितीयादौ 'वेधस्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । सुमनसी शेषं तृतीयादौ 'वेधस्' शब्दबत् । सन्तो विशेषणरूपा पुंलिङ्गः " तस्थिवस्" शब्दः । तस्थिवांसौ तस्थिवांसः तस्थुषः तस्थिवद्भ्याम् तस्थिवद्भिः तस्थिवद्भ्यः तस्थिवान् तस्थिवांसम् तस्थुषा तस्थुषे तस्थुषः 99 तस्थुषि हे तस्थिवन् 99 " , तस्थुषोः "" हे तस्थिवांसौ स्त्रीलिङ्गः । तस्थुष्यौ सुमानांसि तस्तुषी शेषं 'नदी' शब्दवत् । "" तस्थुषाम् तस्थिवत्सु हे तस्थिवांसः तस्थुष्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy