SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मघवा [१६६] स्यादिशब्दसमुच्चयः । नन्तः पुंलिङ्गो "मघवन्” शब्दः । मघवनौ मघवनः मघवनम् मघोनः मघोना मघवभ्याम् मघवमिः मघोने मघवभ्यः मघोनः मघोनोः मघोनाम् मघोनि मघवसु संबो० हे मघवन् हे मघवनौ मध्वानः स्त्रीलिङ्गे शुनी, यूनी, मघोनी 'नदी' शब्दवत् । यूनी, गक्षे युवती। नन्तः [इन्] पुंलिङ्गः "शशिन्" शब्दः । হাহা शशिनौ মাহিন शशिनम् शशिना शशिभ्याम् शशिभिः शशिने शशिभ्यः মাহিন शाशनोः शशिनाम् स० আহিলি शशिषु संबो० हे शशिन् हे शशिनौ हे शशिनः एवम्-मन्त्रिन , वाजिन्, कञ्चुकिन् , दण्डिन्, मायाविन् , तेजस्विन् , तपखिन् , महस्विन् , परमेष्ठिन् तथा तिष्ठत्येवं शीलः स्थायिन् इति तद्धित-इनन्ताः, उणादिक-इनन्ताः, कृदन्त-इनन्ताश्च झेयाः । प्र० ष०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy