SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१६५] स० राशि राजसु संबो० हे राजा हे राजानौ हे राजानः एवम्-मूर्धन् , तक्षन् , मजन्, उक्षन् आदयः। स्त्रीलिङ्गे-राज्ञी, तक्ष्णी 'नदी' शब्दवत् । नन्तः पुंलिङ्गः "श्वन्” शब्दः । प्र० श्वानौ द्वि० श्वानम् शुना श्वानः शुनः श्वभिः श्वभ्यः दृ० श्वभ्याम् च० शुने 4. शुनः " A शुनोः स० शुनाम् श्वसु हे श्वान: शुनि हे श्वन् संबो० हे श्वानौ नन्तः पुंलिङ्गो "युवन्” शब्दः । प्र० द्वि० युवानी युवानः यूनः युवा युवानम् यूना यूने यूनः युवभ्याम् युवभिः ० युवभ्या ० ० यूनोः यूनि हे युवा यूनाम् युवसु हे युवानः हे युवानौ
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy