SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [१६०] स्यादिशब्दसमुच्चयः । थन्तो विशेषणरूपः पुंलिङ्गः "तकमथ्” शब्दः । तक्रमथ: दि० तृ० तक्रमद्भिः तक्रमद्भ्यः " तक्रमत् . तक्रमथौ तक्रमथम् तक्रमथा तक्रमभ्याम् तक्रमथे तकमथः तक्रमथोः तक्रमथि हे तक्रमत् हे तक्रमथौ स्त्रीलिङ्गेऽप्येवम्। " T0 स० तक्रमथाम् तर्कमत्सु हे तक्रमथ: संबो नपुंसकलिङ्गः । प्र०, द्वि० तक्रमत् , द् तक्रमथी तक्रमन्थि शेषं तृतीयादौ 'तक्रमथ्' शब्दबत् । एवम्समुद्रमथ्, अग्निमथ् , नीलीमथ् आदयः । दन्तः पुंलिङ्गः "क्रव्याद्" शब्दः । . क्रव्यादौ क्रव्योदः क्रव्यात्, द् क्रव्याम् क्रव्यादा क्रव्यादे क्रव्याद: " क्रव्याद्भ्याम् क्रव्याद्भिः क्रव्याद्भ्यः क्रव्यादी क्रव्यदाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy