SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुचयः। [१५९] नपुंसकलिङ्गः। प्र०, द्वि० कृतवत् कृतवती कृतवन्ति शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एवम्धनवत्, चित्रवत्, घृतवत, आदयः । हिमवत, विद्युत्वत् भास्वत्, विवस्वत्, उदन्वत्, नमस्वत्, एते प्रायः पुंलिङ्गा । विवक्षया विशेषणरूपाः। जाम्बवत् हनुमत् शब्दाः पुंस्येव । एतेऽपि आयुष्यमत् शब्दवत्। तन्तः पुंलिङ्गो “यावत्" शब्दः । 'प्र० यावान् यावन्तौ यावतम् यावता यावद्भ्याम् शेषं 'कृतवत्' शब्दवत् । यावन्तः यावतः यावद्भिः स्त्रीलिङ्गः। प्र० यावत्यः यावती यावत्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्रक, द्वि० यावत् यावती यावन्ति शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एबम्-तावत् एतावत्, इयत्, कियत् आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy