SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ७५० हैमनसनलघुप्रक्रिया मायतसः मुकुमारतरा अभिरूपतरा। सांकाश्यकेन्या माथुरेभ्यश्च पाटलिपुत्रका अभिरूपतरा आढ्यतराः सुकुमार तराः। शुरूतरा शाटी॥ - क्वचित् स्वार्थ ।।३७॥ क्वचित् स्वाऽपि तर प्रत्ययो भवति । अभिन्नमेवाऽभिन्नतैरकम् । उपपनतरकम् ॥ किन्त्यायेऽव्ययादसत्त्वे तयोरन्तस्याम् ॥३८॥ किंशब्दात्याचन्तादेकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपो. रन्तस्यामित्ययमादेशो भवति न चेत्तौ सत्वे प्रकृष्टे वर्त्तते । इदं तदिति परामर्शयोग्य द्रव्यं सत्वम् । इदमनयोरिदमेषां वाऽतिशयेन किं पचति किन्तरां किन्तमां पचति वा । सर्वे इमे चन्ति, अयमेषां प्रकृष्टं पचति पचतितमां देवदत्तः। द्वाविमौ पचतः, अयमनयोरतिशयेन पचति पचतितराम् । पूर्वाहतरां पूर्वाहतमां वा मुकते । एवमपराह्नेतरामित्यादि। नितराम , सुतराम् । उच्चैस्तसम् । सत्त्वे तु किन्तरं दारु ॥ - गुणाझा वेष्ठेयस् ।।३।९॥ गुणाहोत्तमतरयोर्विषये यथासंख्यम् इंष्ठ ईग्रसु इत्येतौ प्रत्ययौ भक्तो वा । पक्षे तमपत्तरपौ। तमवर्थे इष्ठः, अयमेषातिशयेन पटु: २-पिस्चात् पुंवत् ३-अज्ञातादौ का । ४-तौ मुम इति स्वानुस्वा. . "रानुनासिकौ । ५-एतदन्तत्यं निपातनात् । ६-नि सु इत्यन्ययाभ्यां स्वार्थे तरम् । ७-रुत्वे चटते इति सः ।। १-यः शब्दो गुणमुक्त्वा गुणिनमाह, स गुणाङ्गो गुणवचनः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy