SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २७३ पान्त्येन सह ऊड् भवति । तूंर्णः, त्वरितः, संघुष्टः संघुषितः, आस्वान्तः, आस्वनितः, अभ्यान्तः, अभ्यमितः ॥ ____णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ।४।४। ७५॥ णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते । दान्तः, दमितः शान्तः, शमितः । पूरै-पूर्णः, पूरितः, एषु णिलग् निपात्यते । दास-दस्तः, दासितः, स्पष्टः, स्पाशितः, छन्नः, छादितः । एषु णिलोपहस्त्रौ । ज्ञप्तः, ज्ञापितः, संज्ञपितः । अत्र क्वचिद् हूस्वश्व, इडभावस्तु सर्वत्र ।। सेट्क्तयोः ।४।३।८४॥ सेट्कयोः क्तयोः परता गेलुंग् भवति । कारितः, कारितवान् । कथितः, कवितघान् , रचितः भावितः ॥ स्फायः स्फी वा ४|११९४॥ स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा भवति । स्फीतः।। वो प्वव्यचने लुक ।४।४।१२२॥ पौ.यकाररहित व्यञ्जनादौ च प्रत्यये यकार. कास्य डंग- भवति । स्फातः॥ १-मव्यवीत्यूट , रदादिति नः, णत्वम् । २-अहन्निति दीर्घः, म्नामिति पञ्चमः । ३-गिलकि . दीपञ्चमी मावुपान्त्यस्य वृद्धरमोऽकमीति हुस्वः । ४-नत्वणत्वे । ५-यजसृजेति षः । ६-णिचि वृद्धिः । ७-अलोपस्य स्थानिषत्त्वान्न वृद्धिः । ८-णिचि वृद्धिः । अवादेशः । ९-ऐदित्त्वादिनिषेधः । १८
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy