SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्री वीतरागाय परमात्मने नमः । श्री-सिद्धहेमशब्दानुशासनानुसारिणी हैमनूतनलघुप्रक्रिया ॥ ॥ भङ्गलम् ॥ जीयाद्रीरो जगद्वन्द्यो भव्यकैरवचन्द्रमाः । शब्दातीतगुणोऽशेषातिशयश्रीनिषेवितः ॥१॥ हेमचन्द्रं मुनि नत्वा सिद्धहेमानुसारिणी । प्रक्रिया नूतना लची क्रियते सुखबोधदा ॥२॥ अहं ।१।१।१॥ अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनी वाचकं सिद्धचक्रस्यादिबीजं सकलागमरहस्यं विघ्नविनाशकं सकलकामप्रदं शास्त्राध्ययनाध्यापनावधि प्रणिधेयम् ॥१॥ ॥ मङ्गलम् ॥ वीरं नौमि जिनाधीश देवदेवं जगद्गुरुम् झानगीचरसर्वार्थ मोक्षमार्गप्रदर्शकम् ॥१॥ . नूतना प्रक्रिया लध्वी श्रीचन्द्रोदयसूरिणा पठतामुपकाराय टिप्पण्या भूष्यते . मया ॥२॥ . टि०-१ न क्षरति क्षीयते वेत्यक्षरखदखण्डः शब्दः, वाच्यवाचकयोः कथञ्चिदभेदात्तीर्थङ्करश्च । अत्र श्रीविनयविजयगणिकारिका "अहमित्यक्षरं ध्येय, परमेश्वरवाचकम् । शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदम् ॥ इति
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy