SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ मनूतन लघुप्रक्रिया नातु, नह्यताम् अनह्यत्, अनह्यत । अनत्सीत्, अनाद्धाम्, अनद्ध, अनत्साताम्, ननाह, नेहतुः, नेहिथ, ननद्ध, नेहे, नेहिवे, नेहिध्वे, नह्यात्, नत्सीष्ट, नासि, नद्धासे, नत्स्यति नत्स्यते, अनत्स्यत्, इति दिवादयः ॥ अनत्स्यत ॥ अथ स्वादयः ॥ १७० ॥ पुंगट् अभिषवे ॥ ५ः सः ॥ स्वादेः इनुः | ३|४|७५ || स्वादेर्गणात् कर्त्तरि विहिते शिति नुः प्रत्ययो भवति । मुनोति, सुनुतः, सुन्वन्ति, सुनोषि सुनोमि ॥ सुन्मः, वयविति वा | ४|२|८७ || असंयोगात्परो य उकारस्तस्य प्रत्ययसम्बन्धिनो लुग् वा भवति वकारादौ मकारादौ चाविति प्रत्यये । सुन्वः, सुनुवः, सुनुमः, सुनुयात् सुनोतु, सुनुतात्, सुनु, सुनवानि, असुनोत, असावीत्, सुषाव सुषविथ, सुषोथ, सूयात्, सोता, सोप्यति, असोप्यत्, सुनुते, सुन्वते सुन्वीत, सुनु-ताम्, असुनुत, असुन्वहि, असुनुवहि, असोष्ट, असोदूवम्, २-यञ्जनानामिति वृद्धिः, नहाहेरिति धः । अघोषे प्रथमः । ३ - वृद्धौ " " घुड़स्वादिति सिज्लुकि अध इति चतुर्थे तृतीयः । ४ - इनोङित्वाद्धातोर्न गुणः, उनोरिति गुणः । ५ - उभयोः प्रत्यययो ङित्वात् गुणाभावे इवर्णादेरिति यः । ६ - असंयोगादिति हेर्लुक् । ७ - धूगसुस्तोरिती, सिचि परस्मै इति वृद्धिः । ५
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy