________________
हैमनूतनलघुप्रक्रिया मनिंच ज्ञाने ॥ अबोधि, अर्बुद्ध, अ(त्साताम् , अबुद्धाः, अभुद्ध्वम्, अभुवम् , बुबुधे, भुत्सीष्ट, बोद्धासे, भोत्स्यते, अभोत्स्यत ॥ शेषं युधिवत् । अमंस्तै अमंसाताम् , अमन्दध्वम् , अमन्दश्वम् , मेने, मंसीष्ट, मन्ता, मंस्यते, अमंस्यत ॥ । जनैचि प्रादुर्भावे ॥
जा ज्ञाजनोऽत्यादौ ।४।२।१०४॥ ज्ञाजन् इत्येतयोः शिति प्रत्यये परे जा इत्ययमादेशो भवति । तिवादिश्चेदनन्तरो न भवति । जायते, जायेत, जायताम् , अजायत ।
न जनबधः ।४।३।५४॥ जन् बध्योः णिति कृति गौ परे च वृद्धिन भवति । अंजनि, अजनिष्ट, अजनिषत, अजनिष्ठाः, जंज्ञे, जनिषीष्ट, जनिता, जनिष्यते, अजनिष्यत ॥ दीपैचि दीप्तौ ॥ दीप्यते, दीप्येत, दीप्यताम् , - अदीप्यत, अदीपि, अदीपिष्ट, दिदीपे, दीपिषीष्ट, दीपितासे, दीपिष्यते, अदीपिष्यत ॥ इति आत्मनेपदिनः॥
अथ दिवादय उभयपदिनः ॥णहीच बन्धने ॥ पाठे धात्वादेणों नः । नाति, नाते, न त , नयेत, ८-दीपजनेति जिच् । ९-जिज्विकल्पे अयुद्धेतिवत्प्रक्रिया । १०-गडदबादेरिति चतुर्थेऽघोषे प्रथमः । ११--शिड्हेऽनुस्वारः। १२-दीपजन इति जिच , णितीति वृद्धिप्राप्तिः, तन्निषेधः । १-गमहनेत्युपान्त्यलोपः, चवर्गः ।