SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४४ हैमनूतनलघुप्रक्रिया हनः । १२।३।८२॥ अदुरुपसर्गान्तःशब्दस्थाद्रादेः परस्य हन्ते कारस्थ णो भवति ॥ वमि वा ।२।३।८३॥ अदुरुपसर्गान्तः शब्दस्थाद्रादेः परस्य हन्तेर्नस्य वकारे मकारे च परे णो वा भवति । प्रहण्मि, प्रहन्मि, हन्यात् , प्रहण्यात् । हन्तु, हतात् । घ्नन्तु, जैहि, हुतात् । हत । हनानि । अहँन् , अहताम् , असैन् , अहत ॥ ___अद्यतन्यां वा त्वात्मने ।४।४।२२॥ अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति, आत्मनेपदे तु वा भवति । अतः ।४।३।८२॥ अकारान्ताद धातोर्विहितेऽशिति प्रत्यये तस्यैव धातोलुंगन्तादेशो भवति । अल्लोपस्य स्थानियवान वृद्धिः । अवधीत् , अवधिषुः। अवधिष्ट ॥ ... निधि धन् ।४।३।१०१॥ नौ णवि च प्रत्यये परे हन्तेर्धन इत्ययमादेशो भवति । जघाने ॥ अङे हि हनो हो घः पूर्वात् ।४।१॥३४॥ हि-हन्इत्येतयोर्धातोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् १-महनेत्युपान्त्यलोपः, हनो हो न झंत घ्नादेशः । २-शासस्हन इति जह्यादेशः । ३-ज्यअनादिति दे क । ४-स्द्धामिति से क् । ५-द्वित्वे द्वितीयतुर्ययोरिति गत्वे गहोर्ज इति जः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy