SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११७ - - - हैमनूतनलघुप्रक्रिया भवति, आमन्ताच परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । अयाश्चक्रे, अयाचकृहवे, अयिषीष्ट, अयिषीद्वम् , अयिषीध्वम् , अयिता, अयिष्यते, आयिष्यत । दयि दानगतिहिंसाऽऽदानेषु च । दयते, दयेत, दयताम् , अद्यत । अदयिष्ट, अदयित्वम्, अदयिध्वम् , अदयिड्ढ्वम् । दयाश्चक्रे, दयाञ्चकृट्वे । दयिषीष्ट, दयिषीढ्वम् , दयिषीध्वम् । दयिता, दयिष्यते, अदयिष्यत ।। वृङ् सेवने । सेवते, सेवेत, सेवताम् , असेवत, असे विष्ट, असेविवम् , असे विध्वम् , असेविड्वम् । सिषे वे। सिषेविश्वे, सिषेविवे । सेविषीष्ट, सेविषीदवम् , सेविषीध्वम् , सेवितासे, सेविष्यते, असेविष्यत॥ परिनिवेः सेवः ।२।३।४६॥ परि-नि-व्युपसर्गस्थासाम्यन्तस्थाकवर्गात्परस्य सेवधातोः सकारस्य द्वित्वेऽप्यटयपि पादेशो भवति । परिषेवते, विषिषेवे, न्यषेवत ॥ षहि मर्षणे । सहते, सहेत, सहताम् , असहत । असहिष्ट, असहिवम् , असहिध्वम् , असहिड्वम् । सेहे, सेहिवे, सेहिध्वे । सहिषीष्ट, सहिषीयम् , सहिषीध्वम् ।। सहलुभेच्छरुषरिषस्तादेः।४।४।४६ ॥ सह-लुभइष-रुष-रिष्-एभ्यः परस्य सताधशित आदि रिड् वा १-सो धि वा, हान्तस्था० । २-हान्तस्था० । ३-नाम्यन्तस्था० । ४-अनादेशादेरित्यत्वं द्वित्वनिषेधश्च ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy