SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११६ हैमनूतनलघुप्रक्रिया आप्यायि, आप्यायिष्ट, आप्यायिषाताम् । आप्यायित्वम् , आप्यायिध्वम् , आप्यायिवम् ॥ प्यायः पी। ४।१।९१॥ प्यायतेः परोक्षायां यडि च पी इत्यादेशो भवति । आपिप्ये', आपिप्याते, आपिप्यिढवे, आपिप्यिध्वे । आप्यायिषीष्ट, आप्यायिषीदवम् , आप्यायिषीध्वम् । आप्यायितासे, आप्यायिष्यते, आप्यायि. प्यत । प्यायधातुः प्रायेणापूर्वः प्रयुज्यते, पीन इत्यादौ क्वचिदेव न तथा ॥ तायङ् सन्तानपालनयोः। तायते, तायेत, तायताम् , अतायत । अतायि, अतायिष्ट, अतायिपाताम् । अतायियम् , अतायिध्वम् , अतायिड्वम् , तताये, ततायित्वे, ततायिध्वे । तायिषीवम् , तायिषीध्वम् । तायितासे, तायिष्येते; अतायिष्यत॥ अयि गती। अयते । उपसर्गस्यायो ।२।३।१००॥ उपसर्गसम्बन्धिनो रेफस्य अपि गतावित्यस्मिन् धातौ परे लादेशो भवति । प्लायते, पलायते । अयेत । अयताम्, आयत, आयिष्ट, आयिषाताम्, आयित्वम्, आयिध्वम्, आयिड्वम् ।। दयायास्कासः ॥३४॥४७॥ दर अय् आस् कास् इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो १-योऽनेकस्वरस्येति यः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy