SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सिद्ध हेमलघुवृत्तौ [ तृतीयाध्यायस्य असूर्यम्पश्या राजदाराः ॥ पूर्वापराधरोत्तरमभिन्नेनांशिना ॥ ५२ ॥ पूर्वादयोंऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । नचेत्सोंऽशी भिन्नः । पूर्वकायः, अपर्कायः, उत्तरकायः, अधरकायः । अभिन्नेनेति किम् ? पूर्वं छात्राणामामन्त्रयस्व । अंशिनेति किम् ! पूर्वो गोगत भूयोधर्मवत्वात् । यद्वाऽऽरोपितत्वं नञा द्योत्यते एवञ्चायमगौरारोपितो गौरिति बोधेऽर्थाद्गोभिन्न इत्यर्थः पर्यवसति । गोभिनश्च गोसदृशपशुविशेष एव भवति, तत्रैवारोपितगोत्वसम्भवात् । प्रसज्यप्रतिषेधरूपो नञर्थोऽत्र न गृह्यते, तत्र नञ् पदान्तरेण सम्बध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव वर्तते, तत्रासामर्थ्येऽपि यथाभिधानं बाहुलकात्समासः, यथा सूर्यमपि न पश्यन्तीत्य सूर्यम्पश्या राजदाराः । यो धर्मो यत्र पदार्थ आशङ्कितो व्यामोहादिभिः सो निवर्त्यमानः । स एवोत्तरपदप्रवृत्तिनिमित्तो यस्यार्थस्य स उत्तरपदार्थः । स चायं चतुर्द्धा तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राह्मणः, अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्व प्रतीयते । अधर्मः, असित इति तद्विरोधि पाप्मा कृष्णश्च प्रतीयते । अनग्मिः, अवायुरित्यादौ अग्निवायुभ्यामन्यः प्रतीयते । अवचनमवीक्षणमित्यादौ वचनवीक्षणाभावः प्रतीयते । तत्तच्छब्दशक्तिस्वाभा व्यात् ॥ पूर्वश्च अपरश्च अधरश्च उत्तरश्च न भिन्नोऽभिन्नस्तेन, अंशोऽस्यास्तीत्यंशी तेन । पूर्व: कायस्येति पूर्वकायः, पूर्वादिशब्दस्य दिशि दृष्टत्वेऽप्यत्रावयववाचित्वात्तद्योगे 'प्रभृत्यन्यार्थे 'ति न पचमी । पूर्वं छात्राणामिति बहुवचनाद्भेदः प्रतीयतेंऽशी यत्रैकत्वसङ्ख्या विशिष्ट. स्तत्रैवाभेदप्रतीतिः । नात्र निर्द्धारणे षष्ठी किन्तु समुदाय समुदायिसम्बन्धे, बहुवचनन्तूद्भूतावयवभेद समुदायविवक्षया, अत एव न समासः । पूर्वो नाभेः कायस्येति, नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः, नाभेरिति पञ्चमी, नाभिः पूर्वभागस्यावधिंर्न त्वेकदेशीति नाभ्या न ३४०
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy