SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] भवरिपरिष्कारसहितायाम् । ३३९ सस्तत्पुरुषः स्यात् । कुम्भकारः। उस्युक्तमिति किम् ? अलङ्कृत्वा । कृतेति किम् ? धर्मो वो रक्षतु ॥ तृतीयोक्तं वा ॥ ५० ॥ “दंशेस्तृतीयये"त्यतो यतृतीयोक्तं नाम तत्कृदन्तेन वा समासस्तत्पुरुषः स्यात् । मूलकोपदंशम् , मूलकेनोपदंशं भुते ॥ नञ् ॥ ५१ ॥ नम् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः, न सूयं पश्यन्ति, ग्राह्य तेनैव सूत्रेण विहिताणन्तेन नाम्नाऽनेन सूत्रेण समासः । इह 'गतिकारकङस्युक्तानां विभच्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास इध्यते, तेन कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । तेन चर्मन् टा क्रीत अभ्र टा विलिप्त इत्यादावनेन समासे सत्यकारान्तत्वात् डीः सिद्धः, चर्मक्रीती-अभ्रविलिप्तीति, यदि तु विभक्त्य. न्तैः कृदन्तैः समासः स्यात्तदाऽन्तरङ्गत्वाद्विभक्तेः प्रागेव आपः प्राप्तावकारान्तत्वाभावात् ङीन स्यात् । अलकत्वेति ‘निषेधेऽलङ्घल्वोकेति वाप्रत्ययः, नाऽत्र सूत्रेऽलङ्घल्वोरिति पश्चमी किंतु षष्ठी तस्मान्न समासः । धर्मो वो रक्षतु, अत्र ‘पदाधुगि'ति वसादेशः, पदादिति ङस्युक्तत्वेऽपि युष्मदः कृदन्तत्वाभावान्न समासः ॥ तृतीयया उक्तम् वा । कृतेत्यभिसम्बध्यते ॥ दंशेति, दंशेस्तृतीययेति सूत्र. मारभ्य यत्ततीययोक्तं नामेत्यर्थः । वाशब्दो नित्यसमासनिवृत्त्यर्थस्तेनोत्तरेषु वाक्यमपि भवति । यद्वा पृथक् सूत्रकरणादेव नित्यत्वनिवृत्तौ वाशब्दो नित्यसमासाधिकारनिवृत्यर्थः, मूलकेनोपदंशमित्यत्र 'दशेस्तृतीययेति सूत्रेण तृतीयान्तेन मूलकेन नाम्ना योगे दंशनभोजनयोस्तुल्यकर्तृकत्वादुपपूर्वाशेर्णमि णमन्तेन सह तृतीयान्तनाम्नोऽनेन सूत्रेण वा समासः ॥ न ॥ अत्र केवलं नेत्युच्यमाने समासस्य प्रतिषेधशङ्का स्यात् , तद्व्यावृत्त्यर्थ नजित्युक्तम् , न गौः अगौः, 'नात्' नस्य अः, अगौः अत्र पर्युदासो नञर्थः, पर्युदासस्तु सदृशबोधकः, तेन गोसदृश इत्यर्थः । स च गवय एव, गोभिन्नत्वे सति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy