________________
मयणो जणं बाहए। मदनो जनं बाधते । म मासने पी3 छे. पुत्ता पुप्फाणि चिणंति । पुत्राः पुष्पाणि चिन्वन्ति । पुत्रो को 580 8२ छे. मुक्खो वत्थाई उज्झेइ । मूर्यो वस्त्राण्युज्झति । भूर्ण वस्त्रोनो त्यास ४२ . . पण्णाई पडेइरे । पर्णानि पतन्ति । . ५isi 43 छे. एसो मुहं पमज्जेइ । एष मुखं प्रमाटि मा भु५ पोवे छे. पयासेई आइरियो। . प्रकाशते आचार्यः । मायार्थ प्र. छे. धणं चोरेइ चोरो। धनं चोरयति चौरः । यो२ ५. योरे छे. आयवो ज़णे पीडेइ ।
आतपो जनान् पीडयति ।
તડકો માણસોને પીડા કરે છે. देवा अब्मं विउन्विरे जलं च सिंचेन्ति ।।
देवा अभ्रं विकुर्वन्ति, जलं च सिञ्चन्ति ।
- દેવો વાદળ વિકૃર્વે છે અને પાણી છાંટે છે. रामो पण्णाइं डहेइ । रामः पर्णानि दहति । राम ५isi नाणे छे. स पोत्थयं गिण्हेइ, अहं च भूसणं गिण्हेमि । . स पुस्तकं गृहणाति, अहं च भूषणं गृह्णामि ।
તે પુસ્તક ગ્રહણ કરે છે અને હું ભૂષણ ગ્રહણ કરું . अहं पावं निंदेमि । अंह पापं निन्दामि । ९ पाने निहुँ छु. रहो चलेइ । रथश्चलति । २५ थाले छे. अम्हे नाणं इच्छामो । वयं ज्ञानमिच्छामः । अमे शानने छीमे छी.ओ. अम्हे वत्थाणि पमज्जेमो।
वयं वस्त्राणि प्रमृज्मः ।
અમે વસ્ત્રો સાફ કરીએ છીએ जाई जिणबिंबाई ताई सव्वाइं वंदामि । यानि जिनबिम्बानि तानि सर्वाणि वन्दे ।
જે જિનબિંબો છે, તે સર્વને હું વંદન કરું છું.
___30 इ . पुरुषो५६ प्रत्यय पछी स्१२ मापे तो सं५ि थाय नाड. (१/९) होइ इह (भवति इह).