SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४५ पुरिसा "जिणे वंदेइरे । पुरुषा जिनान् वन्दन्ते । पुरुषो जनेश्वराने पहन अरे छे. दाणं तवो य" भूसणं । दानं तपश्च भूषणम् । धन भने ३५ सूप छे. तुम्हे पवयण" किं जाणेह ? । यूयं प्रवचनं किं जानीथ ? | | તમે સિદ્ધાન્તને શું જાણો છો ? घरं धणं रक्खेइ । गृहं धनं रक्षति । ५२ घननुं २०१५ २ छे. सव्वो जणो कल्लाणमिच्छइ । सर्वो जनः कल्याणमिच्छति । સર્વલોક કલ્યાણને ઈચ્છે છે. रामो सिवं लहेइ । रामः शिवं लभते राम भो मे छे. पावा सुहं न पावेन्ति । पापाः सुखं न प्राप्नुवन्ति । પાપી માણસો સુખ પામતા નથી. ર૭. શબ્દની અંદર અસંયુક્ત નિનો બં થાય છે, તેમજ આદિમાં નં હોય તો. विस्पे ण थाय छे. (१/२२८,२२८) 610 दाणं (दानम्) | नाणं 7 (ज्ञानम्) | नरो । (नरः) धणं (धनम्) | णाणं । | णरो. ૨૮ જે શબ્દ છૂટા પાડવાના હોય, તે દરેક શબ્દને અંતે અથવા સર્વ શબ્દોને अन्ते मा अध्ययनो प्रयोग थाय छे. 600- फलं च पुष्पं च वत्थं च गिण्हइ, अथा फलं पुष्पं वत्थं च गिण्हइ (मनुस्१रनी ५७ च नो भने १२नी पछी य-अंनो प्रयोग प्राय: पाय छे.) २८ शनी मं२ सरनी पछी असंयत क-च-च-ज-त-द-प-य-व વ્યંજનોનો પ્રાકૃતમાં લોપ થાય છે. પણ 4 વર્ણ પછી $ આવે તો ૪ નો વે થાય छ. नेम० अ पर्पनी ५७ अ वर्ग खोय तो अंनो प्राय: य थाय छ, औ5 से के नो ग पर थाय छे (१/१७७, १८०). 810 क-लोओ (लोकः) | ज-त-रययं (रजतम्) | प-रिऊ (रिपुः) ग-नओ (नगः) । त-जई (यतिः) | य-ग-विओगो (वियोगः) च-सई (शची) । द-गया (गदा) । व-लावण्णं (लावण्यम्) प नो व-पावो (पापः) । क गो ग-सावगो (श्रावकः) । लोगो (लोकः) ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy