________________
२७
अमे ले रखा इशये छी. अम्हे दो रक्खिमो। आवां द्वौ रक्षावः । तमे आपो छ. तुब्भे अप्पित्था । यूयमर्पयथ । समे त्या से छीमे अम्हे चयामो । वयं त्यजामः । नमे से पियार 50 छो. तुब्भे वे चिंतेइत्था । युवां द्वौ चिन्तयथः । तमोसे छ. ते दुवे कहेह । तौ द्वौ कथयथः । नभेजेसो छो. तुब्भे अच्छेह । यूयमाध्वे । તમે ઉભા રહો છો. तुब्भे थक्केह । यूयं तिष्ठथ । समे सीमे छोय. अम्हे हसिमु । वयं हसामः । तमो योप3 छ. ते चोप्पडेइरे । ते प्रक्ष्यन्ति । एं मुं छु. हं जेमामि ।
अहं भुजे । तमे पापो छो. तुब्भे दोण्णि पिज्जेइत्था । युवां द्वौ पिबथः । नमे नमः॥२ छो. तुब्भे नवह । यूयं नमथ । तुं सीवे छे.
तुं सिव्वसि । त्वं सीव्यसि । અમે બે છીએ. अम्हे वे अस्थि ।। आवां द्वौ स्वः । ई त्याग से छ. हं चयामि ।
अहं त्यजामि । तेणे सो देक्खइ ।
स पश्यति । तुं सि ।
त्वमसि । તેઓ વખાણે છે. ते सलहेइरे । , ते श्लाघन्ते । તમે ભટકો છો. तुब्भे भमित्था । यूयं भ्राम्यथ । તેઓ રોષ કરે છે. ते स्सन्ति । ते रुष्यन्ति । तमो मिहे छे. ते निन्दन्ति । ते निन्दन्ते । तमो जो५ पामो छो. तुब्भे बुज्झह । यूयं बुध्यथ । नमे में नडओ छो. तुम्हे दोण्णि बाहेह । युवां द्वौ बाधेथे नमे छो. तुब्भे वेण्णि अस्थि । युवाँ द्वौ स्थः । ते योपछे. सो चोप्पडेइ । सम्रक्ष्यन्ति ।
तुंछे.