SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २६ हं चिट्ठमि । अहं तिष्ठामि । ९ भो २९ छु. अम्हे दुवे चयामो। आवां द्वौ त्यजावः । समेत छाये. तुब्भे बीहेह । यूयं बिभीथ । तमे म५ पामो छो. तुं भणेसि । त्वं भणसि । तुं लागे छे. स अप्पेइ । सोऽर्पयति । ते भेट २ छे. अम्हो अत्थि । वयं स्मः । અમે છીએ अम्हे थक्किमु । वयं तिष्ठामः । अमे म रहीये छी. स वट्टइ । स वर्तते । ते. छ. हं वोसिरामि । अहं व्युत्सृजामि । ९ त्या 35 छु. तं उज्झसे । त्वम् उज्झसि । तुं छोडे छे. ते दो किणेइरे । तौ द्वौ क्रिणीतः । ते परी 3रे छे. हं म्हि । अहम् अस्मि । ९ छु. ते दुण्णि रक्खंति । तौ द्वौ रक्षतः । ते २०५। २ छे. तुम्हे वे अत्थि । युवां द्वौ स्थः । तमे छो. तुं सलहेसि । त्वं श्लाघसे । તું પ્રશંસા કરે છે. ते तूसंति । ते तुष्यन्ति । તેઓ સંતોષ પામે છે. अम्हे चिट्ठे । वयं तिष्ठामः । અમે ઉભા રહીએ છીએ. तुम्हे वंछेह । यूयं वाञ्छथ । तमे छो छो. तुम्हे पूसेह । यूयं पुष्यथ । तमे पोषण उशे छो. ते साहिन्ति । . ते कथयन्ति । तेओ से छे. ते साध्नुवन्ति । तेश्रो साथ छे. ગુજરાતીનું પ્રાકૃત-સંસ્કૃત તમે વાંછા કરો છો. तुब्भे वंछित्था । यूयं वाञ्छथ । અમે જોઈએ છીએ अम्हे देखेमो । वयं पश्यामः । તે સહન કરે છે स सहेइ । स सहते । તમે સાધો છો. तुब्भे साहेइत्था । यूयं साध्नुथ ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy