________________
३६०
(१५)
विणओ सव्वगुणाणं मूलं - (विनयः सर्वगुणानां मूलम् )
मगहमंडलमंडणभूओ धणधन्नसमिद्धो सालिग्गामो नाम गामो । तत्थ पुप्फसालगाहावई ( तस्स य) फलसालो नाम पुत्तो अहेसि । पयइभद्दओ पयइविणीओ परलोगभीरू य । तेण धम्मसत्थपाढयाओ सुयं । जो उत्तमेसु विणयं पउंजइ सो जम्मंतरे उत्तमुत्तमो होइ । तओ सो ममेस जणओ उत्तमोत्त सव्वायरेण तस्स विणए पवत्तो । अन्नया दिट्ठो जणओ गामसामिस्स विणयं पउंजंतो । तओ एत्तो वि इमो उत्तमो त्ति जणयमापुच्छिऊण पवत्तो गामसामिमोलग्गिउं । कयाइ तेण सद्धिं गओ रायगिहं । तत्थ गामाहिवं महंतस्स पणामाइ कुणमाणमालोइऊणइमाओ वि एस पहाणो त्ति ओलग्गिओ(१५)
मगधमण्डलमण्डनभूतो धनधान्यसमृद्धः शालिग्रामो नाम ग्रामः । तत्र पुष्पशालगृहपतिः, (तस्य च ) फलशालो नाम पुत्र आसीत् प्रकृतिभद्रकः प्रकृतिविनीतः परलोकभीरुश्च । तेन धर्मशास्त्रपाठकाच्छ्रुतम् । य उत्तमेषु विनयं प्रयुङ्क्ते स जन्मान्तरे उत्तमोत्तमो भवति । ततः स ममैष जनक उत्तम इति सर्वाऽऽदरेण तस्य विनये प्रवृत्तः । अन्यदा दृष्टो जनको ग्रामस्वामिनो विनयं प्रयुञ्जानः । तत एतस्मादप्ययमुत्तम इति जनकमापृच्छय प्रवृत्तो ग्रामस्वामिनमवलगितुम् । कदापि तेन सार्द्धं गतो राजगृहम् I तत्र ग्रामाधिपं महतः प्रणामादि कुर्वन्तमालोक्याऽस्मादप्येष प्रधान इत्यवलगितो महन्तम् । तमपि श्रेणिकस्य
(94)
મગધદેશના આભૂષણભૂત, ધન અને ધાન્યથી સમૃદ્ધ શાલિગ્રામ નામે ગામ હતું. ત્યાં પુષ્પશાલ નામનો ગૃહસ્થ અને તેનો ફળશાલ નામનો પુત્ર હતો; સ્વભાવથી ભદ્રિક, પ્રકૃતિથી વિનયશીલ અને પરલોકથી ભય પામનાર હતો. તેણે કોઈ ધર્મશાસ્ત્ર વાંચનારા પાસેથી સાંભળ્યું કે જે વડીલોનો વિનય કરે છે, તે ભવાંતરમાં સર્વ શ્રેષ્ઠ બને છે. તેથી તેણે મારા આ પિતાજી વડીલ છે, તેથી સંપૂર્ણ આદરથી તેમના વિનયમાં પ્રવૃત્ત થયો. એકવાર ગામનાં મુખીનો વિનય डरता जायुकने या तेथी खामनाथी (जायुकथी) पाग खा (भुजी) श्रेष्ठ छे, એથી પિતાને પૂછીને ગામના મુખીની સેવા કરવા લાગ્યો. ક્યારેક તેની (મુખીની)સાથે રાજગૃહી નગરીમાં ગયો. ત્યાં ગામના મુખીને-નગરના મુખ્ય