SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५५ (प्रश्न) रथमां श्रेष्ठ शुं होय ? (चक्क = 25), बुद्धिना प्रसाद वडे ड्यो भागस ते ? (मंती=मंत्री), शुं डरती जाणा (चक्कमंती=भग ५२ती.). ५८ करना शब्दने प्राशति डरे ?. उत्तर = चक्कमंती ગુજરાતીવાકયોનું પ્રાકૃત-સંસ્કૃત રામ અને લક્ષ્મણે રાવણની સેનાને જીતી અને લક્ષ્મણના ચક્રથી હણાયેલો રાવણ મરીને નરકે ગયો. रामलक्खणा रावणस्स सेणं जिणीअ, लक्खणस्स य चक्कहओ रावणो मरिय नरयं गच्छीअ । रामोय लक्खणो य रामलक्खाणा । (द्वन्द्वः) । लक्खणस्स चक्कं लक्खणचक्कं । लक्खणचक्केणं हओ लक्खणचक्कहओ । (षष्ठीतृतीयतत्पुरुषौ । रामलक्ष्मणौ रावणस्य सेनां जित्वा लक्ष्मणचक्रहतो रावणो मृत्वा नरकमगच्छत् । સજજનો દુ:ખમાં પડયા છતાં પણ અસત્ય વચન બોલતા નથી. सज्जणा दुहपडिआ वि असच्चवयणं न भासन्ति । 1 दुहं पडिया दुहपडिया । ( द्वितीयातत्पुरुषः) । असच्चं यतं वयणं असच्चवयणं । (कर्मधारयः) । सज्जना दुःखपतिता अप्यसत्यवचनं न ब्रुवन्ति । વિદ્યાર્થીઓએ પ્રભાતમાં વહેલાં ઉઠીને માતા, પિતા અથવા ગુરુને નમસ્કાર કરીને પછી પોતાનું અધ્યયન કરવું જોઈએ. विज्जत्थिणो पच्चूसे सिग्धं उट्ठिऊण पियरे गुरुं वा नमंसित्ता अप्परं अज्झयणं पढेज्ज । माया य पिया य पियरा । ते । ( एकशेषः) । विद्यार्थिनः प्रत्यूषे शीघ्रमुत्थाय पितरौ गुरुं वा नमस्कृत्याऽऽत्मीयमध्ययनं पठेयुः સંસારનાં દુ:ખો જોઈને તે સંસારથી નિર્વેદ પામે છે. संसारदुहाई पासित्ता सो संसारत्तो निव्विज्जइ । संसारस्स दुहाई संसारदुहाई । ताई । (षष्ठीतत्पुरुषः) । संसारदुःखानि दृष्ट्वा स संसारान् निर्विद्यते । તે બાલાએ હાથરૂપી કમળ વડે રાજાના કપાળે તિલક કર્યું.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy