SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५४ पुव्वस्स नेहो पुव्वनेहो । तं । लोयाणं अववाओ लोयअववाओ । तं । (उभयत्र षष्ठीतत्पुरुषः) । भाविओ आवयाओ भाविआवयाओ । ताओ । ( कर्मधारयः) । महिलायामायत्ताः पूर्वस्नेहं न गणयन्ति, नीतिं न च, लोकापवादं न च भाव्यापदो न च गणयन्ति ॥ ५५ ॥ સ્ત્રીને આધીન પુરુષો પૂર્વના સ્નેહને ગણતા નથી, નીતિને ગણતા નથી, લોકનિંદાને ગણકારતા નથી અને ભાવીમાં થનારી આપદાઓને ગણતા નથી. ૫૫ 'मेरू गरिट्ठो 'जह 'पव्वयाणं, 'एरावणो 'सारबलो 'गाणं । "सिंहो "बलिट्ठो 'जह 'सावयाणं, "तहेव" सीलं "पवरं "वयाणं ॥ ५६ ॥ सारं बलं जस्स सो सारबलो । (बहुव्रीहिः) । यथा पर्वतानां मेरुर्गरिष्ठः, गजानामैरावणः सारबलः । यथा श्वापदानां सिंहो बलिष्ठः, तथैव व्रतानां शीलं प्रवरम् ॥ ५६ ॥ જેમ પર્વતોમાં મેરુપર્વત સૌથી મોટો છે, જેમ હાર્થીઓમાં ઐરાવણ હાથી શ્રેષ્ઠ બળવાળો છે, જેમ શિકારી પશુઓમાં સિંહ સૌથી બળવાન છે, તેમ વ્રતોમાં શીલવ્રત સૌથી શ્રેષ્ઠ છે. ૫૬ 'बालत्तणम्मि 'जणओ, 'जुव्वंणपत्ताइ 'होइ भत्तारो । 'वुड्ढत्तणेण 'पुत्तो, सच्छंदत्तं न 'नारीणं ॥ ५७ ॥ जुव्वणं पत्ता जुव्वणपत्ता । ताइ । ( द्वितीयातत्पुरुषः) । सस्स छंदत्तं संच्छंदत्तं । (षष्ठीतत्पुरुषः) । बालत्वे जनकः, यौवनप्राप्तायां भर्त्ता भवति । वृद्धत्वेन पुत्रः, नारीणां स्वच्छन्दत्वं न ॥५७॥ બાળકપણામાં પિતા, યૌવન પ્રાપ્ત થાય ત્યારે ધણી હોય છે, ઘડપણમાં પુત્ર ધ્યાન રાખે, આમ સ્ત્રીઓને સ્વચ્છંદપણું હોતું नथी. ५७ (पसिणं) किं होइ 'रहस्स 'वरं, 'बुद्धिपसाएण 'को 'जणो 'जय | किं च "कुणंती "बाला, "नेउरसद्दं "पयासेइ ॥ ५८ ॥ बुद्धीए पसाओ बुद्धिपसाओ । तेणं । नेउरस्स सद्दो नेउरसद्दो । तं । (उभयत्र षष्ठीतत्पुरुषः) । (प्रश्नं) रथस्य वरं किं भवति ?, बुद्धिप्रसादेन को जनो जयति ? किं च कुर्वन्ती बाला नुपूरशब्दं प्रकाशयति ? |
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy