SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४९ ये निर्दुर्जनानि तपोवनानि सेवन्ते, ते जनाः सुधन्याः । જેઓ દુર્જન વગરના તપોવનને સેવે છે, તે માણસો અતિ धन्य छे. अहो णु खलु नत्थि दुक्करं सिणेहस्स, सिणेहो नाम मूलं सव्वदुक्खाणं, निवासो अविवेयस्स, अगला निव्वुईए, बंधवो कुगइवासस्स, पडिवक्खो कुसलजोगाणं, देसओ संसाराडवीए , वच्छलो असच्चववसायस्स, एएण अभिभूआ पाणिणो न गणेन्ति आयइं, न जोयन्ति कालोइअं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपंजरगया केसरिणो विव समत्था वि विसीयंति त्ति । सव्वाई य ताई दुक्खाइ सव्वदुक्खाइं । तेसिं । (कर्मधारयः) । न विवेयो अविवेयो । तस्स । (नञ्तत्पुरुषः) । कुच्छिआ गई कुगई । कुगइए वासो गइवासो । तस्स । (कर्मधारय-षष्ठीतत्पुरुषौ) । कुसला य एए जोगा कुसलजोगा । तेसिं । (कर्मधारयः) । नत्थि सच्चं जत्थ सो असच्चो, असच्चो य एसो ववसायो असच्चववसायो । तस्स । (बहुव्रीहि-कर्मधारयौ) । कालम्मि उइअं कालोइअं । तं । (सप्तमीतत्पुरुषः) । परमो य एसो अत्थो परमत्थो । तं । (कर्मधारयः) । लोहमयो पंजरो लोहपंजरो । महंतो य एसो लोहपंजरो महालोहपंजरो । महालोहपंजरं गआ महालोहपंजरगआ । (उत्तरपदलोपि-कर्मधारय-द्वितीयातत्पुरुषाः) । अहो नु खलु नास्ति दुष्करं स्नेहस्य, स्नेहो नाम मूलं सर्वदुःखानाम्, निवासोऽविवेकस्य, अर्गला निर्वृत्याः, बान्धवः कुगतिवासस्य, प्रतिपक्षः कुशलयोगानाम, देशकः संसाराटव्याः, वत्सलोऽसत्यव्यवसायस्य एतेनाऽभिभूताः प्राणिनो न गणयन्त्यायतिम्, न पश्यन्ति कालोचितम्, न सेवन्ते धर्मम्, न प्रेक्षन्ते परमार्थम्, महालोहपञ्जरगताः केसरिण इव, समर्था अपि विषीदन्तीति । અહો સ્નેહને ખરેખર (કાંઈ) દુષ્કર નથી, સ્નેહ એ સર્વ દુ:ખોનું મૂળ છે, અવિવેકનો નિવાસ છે, મોક્ષ માટે સાંકળ છે, કુગતિ વાસનો બંધુ છે, કુશાળ યોગોનો શત્રુ છે, સંસારરૂપી વનને બતાવનાર છે, અસત્ય વ્યવસાયનો પ્રેમી છે, એના વડે
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy