________________
२४८
बहुजीवेहिं आउलो बहुजीवाउलो । तं (तृतीयातत्पुरुषः) जलाणं आरंभो जलारंभो । तं (षष्ठीतत्पुरुषः) साधवो मनसापि न प्रार्थयन्ति बहुजीवाकुलं जलारम्भम् । સાધુઓ ઘણા જીવોથી વ્યાપ્ત એવા પાણીના આરંભને મનથી પણ ઇચ્છતા નથી. खंतिशूरा अरिहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे । खंतिए सूरा खंतिसूरा । तवम्मि सूरा तवसूरा । दाणे सूरो दाणसूरे । जुद्धसि सूरो जुद्धसूरे । (सर्वत्र सप्तमीतत्पुरुषः) ।। न अगारं जेसिं, ते अणगारा । (नअर्थबहुव्रीहिः) । क्षान्तिशूरा अर्हन्तः, तपःशूरा अनगाराः, दानशूरो वैश्रमणः, युद्धशूरो वासुदेवः । સમામાં શૂર અરિહંતો છે, યુદ્ધમાં શૂર સાધુઓ છે, દાનમાં શૂર કૂબેર છે, યુદ્ધમાં શૂર વાસુદેવ છે. ते सत्तिमंता पुरिसा जे अब्भत्थणावच्छला समावडियकज्जा न गणेहरे आयई, अब्भुद्धरेन्ति दीणयं, पूरेन्ति परमणोरहे, रक्खंति सरणागयं । अब्भत्थणाइ वच्छला अब्भत्थणावच्छला । (सप्तमीतत्पुरुषः) । समावडियं कज्जं जेसिं ते समावडियकज्जा । (षष्ठ्यर्थे बहुव्रीहिः) । मणाई च्चिय रहा मणोरहा ॥ (अवधारणपूर्वपदकर्मधारयः) । परेसिं मणोरहा परमणोरहा । (षष्ठीतत्पुरुषः) सरणं आगओ सरणागओ । तं । (द्वितीयातत्पुरुषः) ।। ते शक्तिमन्तः पुरुषा येऽभ्यर्थनावत्सलाः समापतितकार्या न गणयन्ति आयतिम्, अभ्युद्धरन्ति दीनकम, पूरयन्ति परमनोरथान्, रक्षन्ति शरणागतम् । શક્તિમાન પુરુષો તે છે કે જે પ્રાર્થનામાં પ્રેમવાળા છે, કામ આવી પડે છતે ભવિષ્યને ગણતા નથી, ગરીબનો ઉદ્ધાર કરે છે, બીજાના મનોરથોને પૂરે છે, શરણે આવેલાનું રક્ષણ કરે છે.
जे निडुज्जणाई तवोवणाई सेवंति ते जणा सुधन्ना ।
निग्गआ दुज्जणा जेहिन्तो ताई निधुज्जणाई । ताणि । (पञ्चम्यर्थे बहुव्रीहिः) तवसे वणाई तवोवणाई । (चतुथ्यर्थे तत्पुरुषः) । सुठू धन्ना सुधन्ना । (कर्मधारयः) ।