________________
-
९७
रायगिहे नयरे सेणिओ नाम नरवई होत्था, तस्स पुत्तो अभयकुमारो नाम आसि, सो य विन्नाणे अईव पंडिओ हुवीअ । राजगृहे नगरे श्रेणिको नाम नरपतिरभवत्, तस्य पुत्रोऽभयकुमारो नामाऽऽसीत्, स च विज्ञानेऽतीव पण्डितोऽभवत् । રાજગૃહ નગરમાં શ્રેણિક નામે રાજા હતો, તેને અભયકુમાર નામે પુત્ર હતો અને તે વિજ્ઞાનમાં ઘણો પંડિત હતો. गिम्हे काले विसमेण आयवेण हालिओ दुक्खिओ होसी । . ग्रीष्मे काले विषमेणाऽऽतपेन हालिको दुःखितोऽभवत् ।
ગ્રીષ્મકાળમાં પ્રચંડ તાપ વડે ખેડૂત દુખી થયો. अज्जच्च कुंभारो बहू घडे कासी। अद्यैव कुम्भकारो बहून् घटानकरोत् ।
આજે જ કુંભારે ઘણા ઘડાઓ બનાવ્યા. सरए ससंको जणस्स हिए आणंदं काहीअ ।
शरदि शशाङ्को जनस्य हृदये आनन्दमकरोत् ।
શરદઋતુમાં ચંદ્ર લોકના હૃદયમાં આનંદ કર્યો. सीयाले मयंकस्स पयासो सीयलो अहेसि ।
शीतकाले मृगाङ्कस्य प्रकाशः शीतल आसीत् ।
શીયાળામાં ચંદ્રનો પ્રકાશ શીતળ હતો. बालो जणयस्स विओगेण दुहिओ अभू ।
बालो जनकस्य वियोगेन दुःखितोऽभवत् ।
બાળક પિતાના વિરહ વડે દુખી થયો. नेहेण सो अच्चंतं दुक्खं पावीअ । स्नेहेन सोऽत्यन्तं दुःखं प्राप्नोत् ।
તે સ્નેહ વડે અત્યંત દુઃખ પામો. तित्थयराणं उसहो पढमो होत्था । तीर्थकराणामृषभः प्रथमोऽभवत् ।
તીર્થંકરોમાં ગષભદેવ પ્રથમ થયા. "सरअ (शरद्), पाउस (प्रावृष्), वरणि (तरणि) I wa yeममा १५२२५ 2. (१/१).
मा.७