________________
मे प्रमाणे
वोहिंसु. होंसु. हविंसु.
बुह-बोहित्था, हो-होत्था, हव-हवित्था, मिला+अ-मिलाइत्था.
मिलाइंसु. उवे अ(उप+इ)उवेइत्था, उवेंसु, उवेइंसु.
म-रायगिहे नयरे सेणिओ नाम राया होत्था (मे..). समणस्स भगवओ महावीरस्स एगारह गणहरा होत्था. (म. १.)
४. सु' प्रत्यय ६॥॥ पातुनी पलेवा अ भागमा ५१ 305 800 भूय छे. कह+सु=अकहिंसु.
भव+सु-अभविंसु. कर+सु=अकरिंसु.
जय+सु-अजइंसु. औम-अकहिंसु जिणो जयंतीए (5.)
किं अरिहंता गणहरदेवा वा सक्कयसिद्धंतकरणे असमत्था अभविंसु ? ।
पाइअभासाए सिद्धतं अकरिंसु. (प.) (सम्यक्त्वसप्ततिकावृत्तौ).
પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી गोयमो गणहरो पहुं महावीरं धम्मस्स अधम्मस्स य फलं पुच्छीय ।
गौतमो गणधरः प्रभुं महावीरं धर्मस्याऽधर्मस्य च फलमपृच्छत् । ગૌતમ ગણધરે પ્રભુમહાવીરને ધર્મ અને અધર્મનું ફળ પૂછ્યું. पच्चूसे साहुणो पुरिमं देववंदणं समायरीअ, पच्छा य सत्थाणि पढीअ ।
प्रत्यूषे साधवः पूर्व देववन्दनं समाचरन् पश्चाच्च शास्त्राण्यपठन् । સવારે સાધુઓએ પહેલા દેવવંદન કર્યું અને પછી શાસ્ત્રો ભણ્યા.