________________
७७ साहवो तत्तेसुं “विम्हयं न पावेइरे । साधवस्तत्त्वेषु विस्मयं न प्राप्नुवन्ति ।
- સાધુઓ તત્વોમાં આશ્ચર્ય પામતા નથી. सूरी साहूहिं सह आवासयाई कम्माइं कुणइ ।
सूरिः साधुभिः सहाऽऽवश्यकानि कर्माणि करोति ।
આચાર્ય સાધુઓ સાથે આવશ્યક ક્રિયાઓ કરે છે. साहुणो पमाया सुत्ताणि वीसरेज्ज । साधवः प्रमादात् सूत्राणि विस्मरन्ति ।
સાધુઓ પ્રમાદથી સુત્રોને ભૂલી જાય છે. मुणी धम्मस्स तत्ताई सूरिं पुच्छंति । मुनयो धर्मस्य तत्त्वानि सूरिं पृच्छन्ति ।
| મુનિઓ આચાર્યને ધર્મનાં તત્ત્વો પૂછે છે. साहू गुरुहिं सह गामाओ गामं विहरते ।
साधवो गुरुभिः सह ग्रामाद् ग्राम विहरन्ति । સાધુઓ ગુરુઓ સાથે એક ગામથી બીજે ગામ વિચરે છે. कइणो नरिंदस्स गुणे वण्णेइरे । कवयो नरेन्द्रस्य गुणान् वर्णयन्ति ।
विमओ ना गुगोने १५गे छे. दुक्खेसु साहेज्जं जे कुणंति, ते बंधवो अस्थि ।
दुःखेषु साहाय्यं ये कुर्वन्ति, ते बन्धवः सन्ति ।
જેઓ દુ:ખોમાં સહાય કરે છે, તેઓ બંધુઓ છે. तुं अंसूणि किं मुंचसि ? | त्वमश्रूणि किं मुञ्चसि ? |
तुं ॥ माटे मांसू छे !.
ना क्ष्म
बम्भचेर ।
५८ शनी मं४२ श्म, ष्म, स्म, ह्म नो म्ह थाय छे तेमन पक्ष्म નો પણ હ થાય છે. કોઈ ઠેકાણે ૪ નો મ પણ થાય છે. (૧/૪) ઉઘ૦ श्म कम्हारा (कश्मीराः)
हां बम्हचेरं । (ब्रह्मचर्यम्) 'म गिम्हो (ग्रीष्मः) स्म' विम्हओ (विस्मयः)
क्ष्म पम्हं (पक्ष्म) हां बम्हा (ब्रा)
કોઈ ઠેકાણે હ થતો નથી. बम्हणो । ब्राहाणः
रस्सी (रश्मिः ) सरो (स्मरः)
बम्भणो ।