SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७७ साहवो तत्तेसुं “विम्हयं न पावेइरे । साधवस्तत्त्वेषु विस्मयं न प्राप्नुवन्ति । - સાધુઓ તત્વોમાં આશ્ચર્ય પામતા નથી. सूरी साहूहिं सह आवासयाई कम्माइं कुणइ । सूरिः साधुभिः सहाऽऽवश्यकानि कर्माणि करोति । આચાર્ય સાધુઓ સાથે આવશ્યક ક્રિયાઓ કરે છે. साहुणो पमाया सुत्ताणि वीसरेज्ज । साधवः प्रमादात् सूत्राणि विस्मरन्ति । સાધુઓ પ્રમાદથી સુત્રોને ભૂલી જાય છે. मुणी धम्मस्स तत्ताई सूरिं पुच्छंति । मुनयो धर्मस्य तत्त्वानि सूरिं पृच्छन्ति । | મુનિઓ આચાર્યને ધર્મનાં તત્ત્વો પૂછે છે. साहू गुरुहिं सह गामाओ गामं विहरते । साधवो गुरुभिः सह ग्रामाद् ग्राम विहरन्ति । સાધુઓ ગુરુઓ સાથે એક ગામથી બીજે ગામ વિચરે છે. कइणो नरिंदस्स गुणे वण्णेइरे । कवयो नरेन्द्रस्य गुणान् वर्णयन्ति । विमओ ना गुगोने १५गे छे. दुक्खेसु साहेज्जं जे कुणंति, ते बंधवो अस्थि । दुःखेषु साहाय्यं ये कुर्वन्ति, ते बन्धवः सन्ति । જેઓ દુ:ખોમાં સહાય કરે છે, તેઓ બંધુઓ છે. तुं अंसूणि किं मुंचसि ? | त्वमश्रूणि किं मुञ्चसि ? | तुं ॥ माटे मांसू छे !. ना क्ष्म बम्भचेर । ५८ शनी मं४२ श्म, ष्म, स्म, ह्म नो म्ह थाय छे तेमन पक्ष्म નો પણ હ થાય છે. કોઈ ઠેકાણે ૪ નો મ પણ થાય છે. (૧/૪) ઉઘ૦ श्म कम्हारा (कश्मीराः) हां बम्हचेरं । (ब्रह्मचर्यम्) 'म गिम्हो (ग्रीष्मः) स्म' विम्हओ (विस्मयः) क्ष्म पम्हं (पक्ष्म) हां बम्हा (ब्रा) કોઈ ઠેકાણે હ થતો નથી. बम्हणो । ब्राहाणः रस्सी (रश्मिः ) सरो (स्मरः) बम्भणो ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy