SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कुदन्तमक्रिया | ३२३ ॥ ५० ॥ त्यदाद्यन्यतमानादुपमानाच्चाप्ये दृश ष्टकसकौ च ५१।१५२॥ एभ्य उपमानेभ्यो व्याप्येभ्यः परादृशेर्व्याप्य एव टक्स कौ क्विप् च स्युः । मानवाची ४३५ मेवा त्यदादि शब्दो अन्य भने समानं शब्डश्री ५२ दृश धातुने भो टक्, सक्ने क्विपू પ્રત્યય થાય છે. ઉદાહરણ નીચેના કુમાં સૂત્રમાં ॥ ५१ ॥ अन्यत्यदादेशः ३ |२| १५२ || अन्यस्य त्यदादेव हगादावुत्तरपदे आः स्यात् । स्य इव दृश्यते इति त्यादृशः त्यादृशी । स्यादृक्षः त्यादृक्षी | त्यादृक् । एवमन्यादृशः । ईदृक् ।। हक्, दश अने दक्ष उत्तरपहमां होय तो अन्य मने त्यदादि शब्द्वनां अन्त्यवर्णाना आ थाय छे. स्वः इव द्दश्यते व्यादृश आ थये। स्त्रीबीजे त्यादृशी २-४-२० थी ङी थयो छे. त्यादृक्ष त्यादृक्षी मे प्रभा माठीनां अन्या - दश इह त्याहि पशु यथायोग्य लेउवा क्विप् प्रत्यय भा छत छे. शूदृक्षे ३।२।१५१ ॥ समानस्य सः स्यात् । सदृक् ६ सदृशः ६ ईदृशः ६ ॥ ५२ ॥
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy