________________
३२२
हैमलघुप्रक्रियाव्याकरणे પરમાં રહેતા મા થાય છે. विजायते इति क्विपू मा सूत्रथा भने 8५२ प्रमाणे विजावा सुष्ठु दधाति सु धा+वन् ४-३-९७ थी सुधीवन् शुभ याति विच् प्रत्यय शून्य छे तथा शुभ या
॥४८॥ विपु ५।१५१४८॥ नाम्नः पराद्धातोर्य थालक्ष्यं क्विप् स्यात् । संसध्वंसेत्यादिना दत्वे, उखासत् । प्रशाम्यतीति मा नो म्वाश्वेति नत्वे, प्रशान् । ' નામથી પરમાં રહેલા ધાતુથી યથાગ્ય વિધૂ પ્રત્યય थाय छे. उखया स्रसते इति अश्वास्रस २-१-८६ थी द् विरामे वा था द् न त् ४-२-२५ थी मनुवारने ५, प्रशाम् २.१-६७
श्री म् । न प्रशोन् , ॥४९॥ दिद्युदृदृजगज्जुहुवामाधी श्रीशत सूज्वायतस्तूकटप्रूपरिवाभ्राजादयः क्विपः ५।२।८३॥ एते क्वेिबन्ता निपात्याः । तत्त्वप्राट् तत्त्वप्राशौ।
दिघुत् थी मारलीने भाज् सुधीनां । विप् मतવાળા યથાયોગ્ય નિપાતન કરાય છે. विड स२५ छ. दिघुत-शासनार ददृत-शनार जगत्-गतिवाण जुह्-डेमिनार