SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १६५ स्यात् । जन्धतुः जघ्नुः । जधनिथ जघन्य जनथुः जन्ध । जघान-जघन जन्धिव जन्धिम ६ । હિ અને હન ધાતુને ૭ સિવાયને પ્રત્યય પરમાં હેતા દ્વિત્વ થયે છતે પૂર્વથી પરમાં રહેલા એવા હું ને શું थाय छे. हहन् + अतुस, हहन अतुम न + अतुस् गहोर्जः थी जनतुः, जनुः ते प्रमाणे. આઠીનાં પક્ષનાં રૂપે સરળ છે. ॥४५॥ हनो वध आशिष्यत्रौं'४॥४॥२१॥ आशीविषये हन्तेर्वधः स्यात्, न तु मिटि । वध्यात् वध्यास्ताम् वध्यासुः ७ । हन्ता ८ । हनृतः स्यस्येतीडागमे हनिष्यति ९ । अहनिष्यत् १० । वराक कान्तौ । यजसृजेति षत्वे, तवर्गस्य श्ववर्गेति टत्वे, वष्टि । આશીર્વાદ વિષયમાં હનુ ને વધૂ આદેશ થાય છે જે મિ પ્રત્યય પરમાં ન હોય તો. मा: वध्यात्, श्व. छता, नियति ४-४-४९ थी इद थयो. વશ ધાતુ ઈચ્છા કરવી. वश + ति वर्ष + ति २-१-८७ थी वष् + टि १-३-६० थी
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy