SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६४ हैमलघुप्रक्रियाव्याकरणे इद ईति सूत्रथा सिच् प्रत्ययन ५ पाथी. ॥४२॥ अतः ४।३।८२॥ अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोलक स्यात. इत्यकारलुपि । अबधीत् अवधिष्टाम् अवधिषुः ५ । જ કારાગત ધાતુથી કહેવાયેલ અશિત પ્રત્યય પરમાં રહેતા અન્ય ૩ ને લેપ થાય છે. अ हन् + त ४-४-२२ थी अवध + त् सिच ना सा५ यता अवध + इ + ई + त् अतः थी अन ५. अवधिष्टाम् , अवधिषुः, .. ॥४३॥ त्रिणवि घन ४।३।११३॥ .नौ णवि च परे हन्तेधन् स्यात् । ततो द्वित्वे, द्वितीयतुर्ययोरिति घस्य गत्वे, गहोर्ज इति तस्य जत्वे, वृद्धौ च जधान । हनो द्वित्वे गमहनेत्युपान्त्यलुपि । ગિ અને જીરુ પ્રત્યય પરમાં રહેતા. હન ને ઘન याय. AIRi auva Vत्र प्रमाणु सानिमा ४री जघान : गम्हनजन !... सूत्रथा अ न ५ ४२ता, ॥४४॥ अङे हिहनो हो घः पूर्वात् ४१३४ ॥ हिहनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य हो घः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy