________________
अदादय परस्मैपदिनः । १४३ ॥१२॥ आशिषीणः ४।३।१०७॥ उपसर्गात्परस्येण ईतः कृिति यादावाशिषि वस्त्रः स्तात् । उदियात् । प्राग्वत् । इंक स्मरणे । अधिपूर्व एवायम् । अध्येति अधीतः ।
ઉપસર્ગથી પરમાં રહેલા કુળ ધાતુને ને ત્િ ડિત એ ય કારાદિ આશીર્વાદને પ્રત્યય પરમાં રહેતા દ્વસ્વ याय छे.
उदियात् ४।३।१०८थी दी थये ना २५ स्या अधि + इ - थातु भ२५ ४२तु अध्येति, अधीतः
॥१३॥ इको वा ४।३।१६।। इक स्वरादावविति शिति वा स्यात् । अधियन्तिअधीयन्ति १ । शेषमिण्वत् । आशिषि हृस्वाभावो बिशेषः । अधीयात् अधीयास्ताम् १० । वींकू प्रजनकान्त्यसनखादनेषु । वेति वीतः वियन्ति १ । वीयात् २ । वेतु-वीतात् वीहि ३। अवेत् अवीताम् अवियन् ४ । अवैषीत् अवैष्टाम् ५ । विवाय विव्यतुः ६ । वीयात् ७ । वेता ८ । वेष्यति ९ । अवेष्यत् १० पुंक् प्रसवैश्वर्ययोः प्रसवोऽभ्यनुज्ञानम् ।