________________
१४२ हेमलघुप्रक्रियाव्याकरणे ॥१०॥ पूर्वस्यास्वे स्वरे य्वोरियुब ४१।३७।।
द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिववर्णयोरस्वे स्वरे इयुवौ स्याताम् । इयाय ।
દ્વિત્વ થયે છતે જે પૂર્વે ધાતુ તે સબધિ ધાતુના ૨ વર્ણ અને ૩ વર્ણને અસ્વ સ્વર પરમાં રહેતા રૂ અને उव थाय छे.
इ धातु ड इ+ णष् इ + ए + णव मा सूत्रथी इय + ए + णव् एदैतोऽघायथी इयाय
॥११॥ इणः २।१।५१॥ अस्य स्वरादौ प्रत्यये इय् स्यात् । दीर्घ । ईयतुः ईयुः । वेटि द्वितीयस्य गुणेऽयादेशे इयादेशे च, इययिथ-इयेथ ईयथुः ईय । इयाय-इयय ईयिव ईयिम ६ । दीर्घश्चवीति दीर्थे। ईयात् ईयास्ताम् ईयासुः ७ । एता ८ । एष्यति ९ । ऐष्यत १०।
સ્વાદિ પ્રત્યય પરમાં રહેતા ને દુર થાય છે. इ+E+ अतुस इ इय + अतुस १।२।१थी ईयतुः । वि इद पाथी इययिथ, इयेथ. माशीः ईयात् ४।३।१०८ थी बाध 4- एता, मलि. एष्यति ठिया - ऐप्यत