SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ५३८ हैमलघुप्रक्रियाव्याकरणे पृथाः भाव.-पृथु+इमन - प्रथिमा ५ . पृथु करोतिपृथु+णि-प्रथयति । ४२ छ. मृदु+इष्ठ-म्रदिष्ठा=मे मां पधारे म छे. मृदु+ईयम्-म्रदियान्सो मां पधारे ।मण छ. भृशस्य भावः-भृश+इमन्-भ्रशिमा-Uglyा भृशं करोति भृश+णि-भ्रशयति = ४२ छे. कृशस्य भावः कृश इमन्-क्रशिमा-पात देशपायु: कृशं करोति-कृश+णि-क्रशयति-पात ४२ छ. दृढस्य भावः-दृढ +इमन् - १ढता. दृढं करोति-दृढ+णि-दृढ ४२ छे. परिवृढस्य भावः परिवृढ इमन् परिवढिमा-भाटा, प्रभुता. परिपृढं करोति परिघृड+ णि-परिवढयति-परिपृढने ४२ छे. मन्य प्रयोग मन्यथी साधी देवा. ॥ ८७ ॥ त्र्यन्त्यस्वरादेः ७४४३ तुरन्त्यस्वरादेश्चमनि ण्यादौ च लुक् स्यात् । प्रथिमा। णि प्रत्यय, इमन, इष्ठ भने ईयस् प्रत्यय साया है।य તે સાર્થક ‘’ પ્રત્યય લોપ થાય છે તથા શબદના અંત્ય સ્વરનો તથા અંત્ય સ્વરની આગળના અંશને પણ લોપ થઈ જાય છે. कर्तृ पृथोमाहः इति प्रथिमा- । । मा छ-ना कर्तृ कर्तारम् करोति-कर्त+णि कर्-णि-४ान ४२ छे. ॥ ८८ ॥ वृवर्णाल्लध्वादेः ७।१।६९ लघुरादिः पूर्वसमीपो येषाम् इ-उ-ऋवर्णानां तदन्तेभ्यो भावे कर्मणि चाण् स्यात् । पार्थिवम् । त्वतरूपे चाधिकारादनुवर्तनीये । पृथुत्वम् । पृथुता । म्रदिमा । मार्दवम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy