SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५३७ नञ् तत्पुरुषवाण। शहाने २१३५ अर्थना सूय त्व भने सलून" प्रत्यय थाय छे ५९ अबुध वगेरे होने का નિયમ લાગતો નથી अशुक्लस्य भावः-अशुक्ल+त्व-अशुक्लत्वम्, अशुक्ल + तल्अशुक्लता=पशुपY: अबुधस्य भावः-आबुध्यम्-सपाथे। प्रयास थाय ५५ अबुधत्वम् , अबुधता प्रयोग न याय. अचतुरस्य भाव - आचतुर्यम् - अयतु२पा - प्रयास थाय ५५ अचतुरत्वम् : अचतुरता ३ । थाय. (A) "पृथ्वादेरिमन्वा" ७।१।५८ । भावे । __ पृथु बगेरे शहाने मा अर्थाने। सूय४ इमन प्रत्यय વિકપે લાગે છે. पृथाः भावः-पृथु+इमन-पृथिमा, पृथु+त्वम्-पृथुत्वम्, पृथु+ अण्-पार्थवम्-पृथुपा-१२ता२. मृदाः भावः-मृदु इमन्-म्रदिमा, मृदुत्त्वम् मृदुत्वम् , मृदु+अण्-मार्दवम्-भृपा-२ मा. प्रथुना प्रथ भाटे तथा मृदु ना म्रद भाटे मे सूत्र ७/४/36. (B) “पृथु-मृदु-भृश-कुश-दृढ-परिवृढस्य ऋतो रः" ७।४।३९. इमनि णीष्ठेयस्सु च परेषु एषाम् ऋतो रः स्यात् । इमन, णि, इष्ठ स२ ईयसु प्रत्यये। य य त्यारे पृथु, मृदु, भृश, कृश, दृढ अने परिवृढ शहाना *रने र थाय छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy