SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ लघु प्रक्रिया व्याकरणे द्वितीयांत सेवा रथ, युग भने प्रासङ्ग शब्होने वहति अर्थमां य प्रत्यय थाय छे. य - द्वौ रथौ वहति-द्विरथ+य-द्विरध्यः એ સ્થાને વહન કરનાર. ५३० (A) "धुरो यैयण्" ( ७।१।३) । धुर्यः । धौरेयः । द्वितीयांत धुर शब्दने वहति अर्थमा य અને एण् प्रत्ययो थाय छे य-धुरं वहति - धुर+य-धुर्यः = |२, =धसिराने asd seale. qaq gi aetà-g1+q9q-atta:=d1e, ace= ધ્રાંસરાને વહન કરનાર. (B) "वामाद्यादेरीन: " ( ७ १ ४ ) वामधुरीणः सर्वधुरीणः । વામ વગેરે શબ્દો જેની આદિમાં હોય એવા દ્વિતીયાંત धुर शहने वहति अर्थमा ईन थाय छे. ईन -वामा धूः -वामधूरां वति-वामधुर् + ईन -वामधुरीण: =डाणी तरनी धुराने वहन ४२नार. ईन सर्वधुरं वहति सर्वधुट + ईन - सर्वसुधीणः = तमाम वालुननी રાને વહન કરનાર. - ( C ) " हलसीरादिकण्” ( ७|१|६ ) हालिकः सैरिकः । द्वितीयांत सेवा हल शहने भने सीर शहने वहति अर्थभां इकण् प्रत्यय थाय छे. इकण्-हलं हालिक:- बजने वन ४२नार इकणू सीरं सैरिकः = बजने वहन ४२नार. (D) " शकटादण्” (७/१७) शाकटः । हृद्यधर्म्यपद्यादयः साधवः । वहति - हल + इकणूवहति - सोर + इकण्
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy