SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० - ५२९ (A) “सहस्त्रशतमानादण्” ६।४।१३६ । आईदर्थे साहस्रः। शातमानः । सहस्त्र भने शतमान शण्होने अहंद् अ सुधीमा अण् याय छे. अण्-सहस्त्रेण क्रीतः-सहस्त्र+अण्-साहस्त्रये ॥२ पडे परीती. अण्-शतमानेन क्रोतः-शतमान+अण्-शतमानः= मे सेना માપથી ખરીદેલું. ॥ ७८॥ अनाम्न्यऽदिः प्लुप् ६।४।१४१ द्विगुसमासादाहदर्थे जातस्य प्रत्ययस्य सकृदेव पित् लुप् न तु द्विः, प्रत्ययान्तं चेत् कस्यचिद् नाम न स्यात् । द्वाभ्यां कसाभ्यां क्रीतो द्विकंसः । इत्याह दर्थावधिः । .. દ્વિગુ સમાસવાળા નામને અત્ અર્થ સુધીના અર્થમાં થયેલા પ્રત્યયને સુવુ થાય છે એટલે કે ૫ થાય અને તે લેપને ૬ નિશાનવાળો સમજવાનો છે, જે અસંજ્ઞા હોય તો એટલે કેઈનું વિશેષ નામ ન હોય તે લેપ થયા પછી ફરીથી લેપ न थाय. द्वाभ्यां कसाभ्यां क्रीतम्-द्विकसम्मे सथी मशहे. ॐ भानु नाम छे. ॥ ७९ ॥ वहति स्थ-युग-प्रासङ्गात् ७।११२ एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy