SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५१७ ॥ ७० ॥ हेमन्ताद्वा तो लुक् च ६ । ३ ।९१ अस्माद्वाण्, तद्योगे त - लुकू च वा । हैमनं, हैमन्तं, हैमन्तिकम् । ઋતુવાચક એવા હેમન્ત શબ્દને શેષ અર્થમાં अण् વિકલ્પે થાય છે અને અણુ થાય ત્યારે ફ્રેમન્ત ા ત વિકલ્પે નીકળી लय छे. अणू-हेमन्ते भवम् - हेमन्त + अणु - हैमनम्, हैमन्तम्, हैमन्तिकम् = डेभत ऋतुमा थयेसु. (A) " प्रावृष एण्यः” ६ । ३ ।९२ शेषे । प्रावृषेण्यः । जाते त्विकः - प्रावृषिकः । ઋતુવાચક એવા प्रावृष् શબ્દને શેષ અર્થમાં જ્જ પ્રત્યય थाय छे. एण्य - प्रावृषि भवः प्रावृष् + एण्य - प्रावृषेण्यः =वर्षा ऋतुभां थयेस. (B) तेन जित - जयद् - दीव्यत् खनत्सु ६ |४| २ अक्षैर्जितःआक्षिकः । જિત-જિતેલ, જિતનું, ક્રીડા કરતું અને ખેાદતું એવા ચાર અર્થમાં તૃતીયાંત નામથી ફ્ળૂ પ્રત્યય થાય છે. इक - जित - अक्षैर्जितम् - अक्ष + इकण् - आक्षिकम् पासाच्या वडे नितेसु. इकण् जयत् - अ जयति - आक्षिकः नुगारी. मुंगारी પાસાએથી જય પામે છે, અગર રમે છે. (C) संस्कृते ६ | ४ | ३
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy