________________
५१६
हैमलनुप्रक्रिमव्याकरणे (C) “पुरो नः” ६।३।८६ पुराणं, पुरातनम् । :
કાળવાચી પુરા શબ્દને શેષ અર્થમાં વિકલ્પ થાય છે. न-पुरा भवम्-पुरा+न-पुराणम्-पुरा+तन-पुरातनम्-पुरा- तुना वतनु (D) “पूर्वाह्नांऽपराह्वात्तनटवा" ६।३।८७ । सप्तम्या
अलुप्-पूर्वाहणेतनः । पौर्वाह्निकः ।।
पायी पूर्वाह्या भने अपराह्या शहाने शेष अर्थमा तनटू विक्ष्ये थाय छे.
तनट्-पूर्वाहणे भवम् पूर्वाह्या+तनद्-पूर्वाह्योतनः, पूर्वाह्यातनः ३/२/२४ पौर्वाधिका-सिना पूनारामा थयेस. तनट-अपराहणे भवम्-अपराहण+तनद-अपराहणेतनः, अपराहणतनः आपराणिकદિવસના ઉત્તર ભાગમાં થયેલ છે. (E) “भर्तुसन्ध्याऽऽदेरण्” ६।३।८९ आश्विनः । ग्रैष्मः ।
सान्ध्यः ।
કાળવાચી એવા નક્ષત્રવાચક શબ્દો, તુસૂચક શબ્દો અને सन्ध्या वगेरे शान शेष अर्थमा अण् थाय छ.
भ-पुष्ये भवः-पुष्य+अण्-पौषः-पु.५ नक्षत्रमा थये. ऋतुप्रीष्मे भवः-ग्रीष्म अण्-प्रैष्मः श्रीभ *तुम ये. संध्यादिसन्ध्यायां भवः सन्ध्या अणू-सान्ध्या=सयामा येस.