SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५०२ हैमलधुप्रक्रियाव्याकरणे अण् मथुरायां कुशलः मथुरा+अण्-माथुरः-मथुरामा विद्या ભેજન વગેરે વડે કુશળ. ॥ ५६ ॥ जाते ६।३।९८ सप्तम्यन्ताञ्जातेऽर्थे यथाविहितमणादय एयणादयश्च स्युः । मथुरायां जातो माथुर:-अण् । स114 त नामने 1 mini यथावत अण् , एयण् , अण् , एयण् पोरे प्रत्यये। थाय छे. अण् मथुरायां जातः-मथुरा+अण्-माथुरः- मथुनामा थये. ॥ ५७ ॥ भवे ६।३।१२३ सप्तम्यन्तादस्मिन्नर्थे यथाविहितमणादय एयणादयश्च स्युः । भवत्यर्थ इह सत्ता गृह्यते, न तु जन्म. जात इत्यनेन गतार्थत्वात् । यथा-सुघ्ने भवः स्रौघ्न इति, सुघ्ने सन् वर्तमान इत्यर्थः। સપ્તર્યંત નામને મકથનારું-એવા અર્થમાં યથા વિહિત अण, एयण कोरे प्रत्यये। थाय छे. ___अण् स्त्रुध्ने भवः स्त्रुघ्न+अण् स्रौनः-त्रुघ्न नामना गाममा थये. अण्-उत्से भवः-उत्स+अण्-औत्सः-सभा येतो. एयण-नां भवः नदी+एयणन्नादेयः-नीमा येतो. एयण-प्रामे भवाग्राम+एयण-आमेयः-मामा थयेतो. ENABLEM
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy