SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० (B) “वर्गान्तात्” ६।३।१२८ । ईयः । कवर्गीयः ।। જે નામને છેડે વર્ગ શબ્દ છે એવા સપ્તર્યાત નામને भव मथमा ईय थाय छे. ईय-कवर्गे भवः कवर्ग+ईय-कवर्गीयः- वर्णः-४ जना १५. (C) 'इन-यौ-चाशब्दे" ६।३।१२९ "अशब्दवर्गादीनयेयाः" भरतवर्गीणः । भरतवर्यः । भरतवर्गीयः । शब्दे तु कवर्गीयः । २ नामने छेडे वर्ग Av४ छ । सप्तभ्यत नामने भव ममा ईन, य अने ईय प्रत्यय याय छ, प्रत्ययांत नामना 'शvg' सेवे। अथ न छोय तो. इन भरतवर्गे भवः भरतवर्ग+ईन-भरतवर्गीणः-भरत मोना मां थये. य-भरतवर्ग+य भरतवर्यः, ईय-भरतवर्ग+ईयभरतवर्गीयः-१२त गोत्रना मा ययेतो. कवर्गीयः- वन -અહીં શબ્દ “શબ્દવાચી છે તેથી આ નિયમ ન લાગે. ॥ ५५ ॥ कुशले ६।३।९५ अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितमणादय एयणादयश्च स्युः । मथुरायां कुशलो माथुरः। सातभ्यत नामने पुश अथ भां यथाविडिन अणु, एयण વગેરે પ્રત્યય થાય છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy