SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ समास प्र० (A) "सुः पुजायाम्" ३ | १ | ४४ । सुजनः । પૂજા—સારા–અર્થવાળું પુ અવ્યય, ખીજા નામ સાથે નિત્ય सभास याभे, ते तत्पुरुष उडेवाय. प्रशस्तो जनः सुजनः - सारे भालुस ॥ ५३ ॥ अतिरतिक्रमे च ३।१।४५ ४०५ अतिरतिक्रमे पूजायां च समस्यते । अतिस्तुत्य । अतिराजा । અતિક્રમ-હદથી વધારે અર્થવાળું અને પૂજા અર્થવાળુ अति अव्यय. मील नाम साथै नित्यसमास: पाभ्रे-ते तत्युरुष સમાસ કહેવાય, अतिक्रमेण स्तुतिं कृत्वा = अतिस्तुत्य - धणी - हमार - स्तुति रीने पूजिता राजा - अतिराजा- सारे शब्द. (A) " आङल्पे " ३ । १।४६ | आकडारः । अल्प अर्थवाणु आ (आङ्) अव्यय, जील नाम साथे નિત્યસમાસ પામે, તે તત્પુરુષ કહેવાય. ईषत् कडारः = आकडारः - थेोणी थी. (B) " पुर्वापराधरोत्तरमभिन्नेनांशिना” ३ । १ । ५२ । समस्यते । पूर्वकायः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy