SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०४ हैमलघुप्रक्रियाव्याकरणे ॥ ५१ ॥ अन् स्वरे ३।२।१२९ स्वरादौ परे नोऽन् स्यात् । अनार्यः । नख-नासत्यादयो निपात्याः । ने महिमा १२वाणु उत्त२५६ डाय तो नब ना अन् थाय छे. न आर्यः इति-अनार्यः- माय नथी अर्थात् मना छे. (A) अत्र 'नखादयः' ३।२।१२८ इसि सूत्रं ज्ञेयम् । नख वगेरे शमा नब न अ थत। नथी. न असत्यः इति नासत्यः-२ असत्य नथी अर्थात् सत्य छे-साय। भास. नास्ति खम् अस्य-न+ख-नखः-रेने २। ५५ भ- नथी-नम. ॥ ५२ ॥ दुनिन्दाकृच्छ्रे ३।१।४३ निदाकृच्छ्रवृत्ति दुर् इत्यव्ययम् नाम्ना समस्यते । दुर्जनः, दुष्कृतम् । नि म वाणु भने २५-४८-मर्थ वा दुर् अव्यय, બીજા નામ સાથે નિત્ય સમાસ પામે, તે તપુરુષ કહેવાય. निन्दितः जना=दुर्जनः-१२।५ पुरुष अथवा निनीय पुरुष. कुच्छेण कृतम्न्दुष्कृतम्-४७८ ५७ ४२.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy