SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्वरसन्धिः । १३. અત્યવર્ણના સ્થાને થાય છે. પરંતુ સંપૂર્ણ શબ્દનું થતું नथी. ॥ ४ ॥ अनेकवर्णः सर्वस्य ७४।१०७ । अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टस्यैव सर्वस्य स्थाने भवति । त्रिचतुरस्तिसृ०-तिसृभिः, चतसृभिः ।। અનેકવર્ણવાળું નામ છઠ્ઠી વિભક્તિથી નિર્દેશ કરાયેલું– તે સંપૂર્ણ શબ્દનું થાય છે. ॥५॥ प्रत्ययस्य ७४।१०८ प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्यैव भवति । जसइः—सर्वे । अष्टौ । कति । પ્રત્યયના સ્થાનમાં વિધાન કરાયેલે આદેશ સર્વને જ थाय छे. . स + जस + ई = सवे = अष्टन् = औ = अष्टौ । १ महुपयो। ईद ५४२६ भये निवेश्यते । ॥ ६॥ स्थानीवाऽवर्णविधौ ७८१०९ आदेशः स्थानिवद् भवति, स्थान्याश्रितकार्य प्रामोतीत्यर्थः, • तत्कार्य यदि स्थानि वर्णाश्रितं न भवेत् । 'अस्ति ब्रुवो, भविता, वक्ता, अत्र स्थानिवद्भावेन धातुत्वात्तजाद यः प्रत्यया उत्पद्यन्ते । पन्थाः इत्यादौ आत्वेकृते स्थानिवद्भावेन व्यञ्जनतया सिलोपः प्राप्तो वर्णाश्रयतया न भवति
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy