SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १२ हैमलघुप्रक्रियाव्याकरणे अथ परिभाषा प्रकरणम् स्वेच्छया शास्त्रकारकृतः संकेतबिशेषः परिभाषा कथ्यते । ॥ १॥ पञ्चम्या निर्दिष्टे परस्य ७४।१०४ पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने सर्वत्र । भिसऐस-वृक्षः । પંચમી વિભક્તિથી નિર્દોષ કરેલ કાર્ય તે બીજાને સ્થાનમાં સર્વને આદેશ થાય છે. ॥ २ ॥ सप्तम्या पूर्वस्य ७४।१०५ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्यानन्तरस्य स्थाने भवति । इवरर्णादेरस्वे.-दध्यत्र । સાતમી વિભક્તિથી નિર્દેશ કરાયેલ કાર્ય. તે પૂર્વના पा-त्य स्थानमा थाय छे. ॥३॥ षष्ठ्यान्त्यस्य ७४।१०६ षष्ठ्या निर्दिष्टे यत्कार्यमुच्यते तद् अन्त्यस्य षष्ठी निर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति, न तु समस्तस्य । वाष्टन आः स्यादौ०-अष्टाभिः अष्टासु । 1 1 વિભક્તિથી નિર્દેશ કાર્ય. તે અત્યનું જ થાય છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy