SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३४ हैमलघुप्रक्रियाव्याकरणे एक महने सेवा२ अर्थमा सकृत् श६ १५२राय છે અને એક શખને પુર પ્રત્યય લાગે છે. ___एकवार भुक्ते - एक + सुच् = सकृत् भुङ्क्ते - मेवार माय छे. ॥ २९ ॥ ऊर्ध्वादि-रिष्टातावुपश्चाऽस्य ७।२।११४ ऊर्ध्वादिग्देशकालार्थात्प्रथमापञ्चमीसप्तम्यन्तादेतौ [धाऽपवादौ] स्याताम् , उपश्चास्यादेशः स्यात् । उपरि उपरिष्टात् रम्यं आगतो वासो वा । પ્રથમાંત, પંચમૅત અને સપ્તર્યાત એવા કર્થ શબ્દને 6ि, ३श भने ४ अर्थमा रि, रिष्टात् प्रत्ययो थाय छ અને કદ ને બદલે ૩૪ રૂપ થાય છે. ___उर्ध्व रम्यम् - ऊर्ध्वा दिगू रम्यम् - उप + रि = उपरि रम्यम्, उर्ध्वात् रम्यम् उप + रिष्टात् = उपरिष्टात्, सध्बे रम्यम् ऊर्ध्वरम्यम् - ५२नी निशा २भ्य छ, 6५२नी દિશાથી રમ્ય છે કે ઉપરની દિશામાં રમ્ય છે. पञ्चमो-उपरि, उपरिष्ठात् आगतः - S५२नी हिशमांथा । ઉપરના દેશમાંથી કે ઉપરના કાળમાંથી આવ્યો. सप्तमी-उपरि, उपरिष्ठात् वासः-५२नी शिम : ५२ના દેશમાં કે ઉપરના કાળમાં વાસ
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy