SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अव्ययानि || २६ ॥ वारे कृत्वस् ७/२/१०९ सङ्ख्यायाः । पञ्चकृत्वः । સખ્યાવાચી નામેાને વાર અ ને સુચક ત્વમ્ પ્રત્યય थाय छे. पञ्च वारान् इति पञ्च + कृत्वस् = पञ्चकृत्वः भुङ्क्ते चांयवार माय छे. ५रे छे. ॥ २७ ॥ द्वि- त्रि- चतुरः सुच् ७।२।१९१० वारेऽर्थे सुच् । द्विः त्रिः चतुर्वा भुङ्क्ते । वार अर्थवाजा स ंख्यावाथी द्वि, त्रि भने चतुर् शब्होने વાર અના સૂચક મુન્દ્ પ્રત્યય થાય છે. द्वौ वारान् भुङ्क्ते - द्वि + सु = द्विः वार लोभन त्रीन् वारान् भुङक्ते - त्रि + सुच् = उरे छे. त्रिः --- - २३३ ત્રણ વાર ભાજન चतुरः वारान् भुङक्ते - चतुर् + सु = चतुः ભાજન કરે છે. - ચાર વાર ॥ २८ ॥ एकात्सकृच्चाऽस्य ७१२।१११ एकशब्दात् वारे सुच् । एकवारं भुङ्क्ते इतिसकृद्भुङ्क्ते ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy