SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनाताः - स्त्री. १८९. આદિમાં મેં કારવાળા સ્યાદિ વિભક્તિના પ્રત્યયેા લાગેલા હાય ત્યારે अपू શબ્દને બદલે અર્ શબ્દ વાપરવા. प्राश्ना पाणी वडे अप्+भिस्=अद्+भिस=अद्भिः - विविध नारीलति इदम्+ स इयम् - भा श्री. इदम्+आ=अन+आ=अना+आ=अनया - या स्त्री वडे. इदम् + भ्याम् = आभ्याम् - मामे वडे, था ये भाटे, या मेथी. - इदम्+ भिस्=आभिः- आओ बडे. इदम्+सु=आसु-मायामां આ બે અથવા इदम्+ओस्=अन+आ = अना+ओस् अनयोः - मामे स्त्रीमनु' અથવા આ બે સ્ત્રીઓમાં. इदम् + ओस આ એમાં. = अन + ओस् = अनयाः सु+अप्+भ्याम्=सु+अद्+भ्याम्-स्वद्भ्याम्-मां सा३° पाएदि છે એવા એ કૂવાએ વડે. ॥ ४ ॥ त्रिचतुरस्ति चतसृ स्यादौ २|१|१ स्वेsस्वे वा स्वरादौ स्यादौ परे स्त्रीलिङ्गयेोस्त्रिचतुरोस्तिसृ चतसृ स्याताम् । ત્રિ શબ્દ અને ચતુર્ શબ્દ નારીજાતિમાં હોય તે સ્થાઢિ
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy